Original

व्रतैश्च नियमैश्चैव तपसा च तपोधन ।शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः ॥ १० ॥

Segmented

व्रतैः च नियमैः च एव तपसा च तपोधन शक्रः तोषय् वै मया त्रिभुवन-ईश्वरः

Analysis

Word Lemma Parse
व्रतैः व्रत pos=n,g=n,c=3,n=p
pos=i
नियमैः नियम pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
तपोधन तपोधन pos=a,g=m,c=8,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
तोषय् तोषय् pos=va,g=m,c=1,n=s,f=krtya
वै वै pos=i
मया मद् pos=n,g=,c=3,n=s
त्रिभुवन त्रिभुवन pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s