Original

वैशंपायन उवाच ।ततस्तीर्थवरं रामो ययौ बदरपाचनम् ।तपस्विसिद्धचरितं यत्र कन्या धृतव्रता ॥ १ ॥

Segmented

वैशंपायन उवाच ततस् तीर्थ-वरम् रामो ययौ बदरपाचनम् तपस्वि-सिद्ध-चरितम् यत्र कन्या धृतव्रता

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तीर्थ तीर्थ pos=n,comp=y
वरम् वर pos=a,g=n,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
बदरपाचनम् बदरपाचन pos=n,g=n,c=2,n=s
तपस्वि तपस्विन् pos=n,comp=y
सिद्ध सिद्ध pos=n,comp=y
चरितम् चर् pos=va,g=n,c=2,n=s,f=part
यत्र यत्र pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
धृतव्रता धृतव्रत pos=a,g=f,c=1,n=s