Original

समागम्य ततः सर्वे वरुणं सागरालयम् ।अपां पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा ॥ ९ ॥

Segmented

समागम्य ततः सर्वे वरुणम् सागर-आलयम् अपाम् पतिम् प्रचक्रुः हि विधि-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
समागम्य समागम् pos=vi
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
वरुणम् वरुण pos=n,g=m,c=2,n=s
सागर सागर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s
अपाम् अप् pos=n,g=n,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s
प्रचक्रुः प्रकृ pos=v,p=3,n=p,l=lit
हि हि pos=i
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s