Original

सोमेन सार्धं च तव हानिवृद्धी भविष्यतः ।एवमस्त्विति तान्देवान्वरुणो वाक्यमब्रवीत् ॥ ८ ॥

Segmented

सोमेन सार्धम् च तव हानि-वृद्धी भविष्यतः एवम् अस्तु इति तान् देवान् वरुणो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
सोमेन सोम pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
pos=i
तव त्वद् pos=n,g=,c=6,n=s
हानि हानि pos=n,comp=y
वृद्धी वृद्धि pos=n,g=f,c=1,n=d
भविष्यतः भू pos=v,p=3,n=d,l=lrt
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
तान् तद् pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
वरुणो वरुण pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan