Original

वासश्च ते सदा देव सागरे मकरालये ।समुद्रोऽयं तव वशे भविष्यति नदीपतिः ॥ ७ ॥

Segmented

वासः च ते सदा देव सागरे मकर-आलये समुद्रो ऽयम् तव वशे भविष्यति नदीपतिः

Analysis

Word Lemma Parse
वासः वास pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सदा सदा pos=i
देव देव pos=n,g=m,c=8,n=s
सागरे सागर pos=n,g=m,c=7,n=s
मकर मकर pos=n,comp=y
आलये आलय pos=n,g=m,c=7,n=s
समुद्रो समुद्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
वशे वश pos=n,g=m,c=7,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
नदीपतिः नदीपति pos=n,g=m,c=1,n=s