Original

यथास्मान्सुरराट्शक्रो भयेभ्यः पाति सर्वदा ।तथा त्वमपि सर्वासां सरितां वै पतिर्भव ॥ ६ ॥

Segmented

यथा अस्मान् सुरराट् शक्रो भयेभ्यः पाति सर्वदा तथा त्वम् अपि सर्वासाम् सरिताम् वै पतिः भव

Analysis

Word Lemma Parse
यथा यथा pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
सुरराट् सुरराज् pos=n,g=m,c=1,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
भयेभ्यः भय pos=n,g=n,c=5,n=p
पाति पा pos=v,p=3,n=s,l=lat
सर्वदा सर्वदा pos=i
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
सर्वासाम् सर्व pos=n,g=f,c=6,n=p
सरिताम् सरित् pos=n,g=f,c=6,n=p
वै वै pos=i
पतिः पति pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot