Original

वैशंपायन उवाच ।शृणु राजन्निदं चित्रं पूर्वकल्पे यथातथम् ।आदौ कृतयुगे तस्मिन्वर्तमाने यथाविधि ।वरुणं देवताः सर्वाः समेत्येदमथाब्रुवन् ॥ ५ ॥

Segmented

वैशंपायन उवाच शृणु राजन्न् इदम् चित्रम् पूर्व-कल्पे यथातथम् आदौ कृत-युगे तस्मिन् वर्तमाने यथाविधि वरुणम् देवताः सर्वाः समेत्य इदम् अथ अब्रुवन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन्न् राजन् pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
पूर्व पूर्व pos=n,comp=y
कल्पे कल्प pos=n,g=m,c=7,n=s
यथातथम् यथातथ pos=a,g=n,c=2,n=s
आदौ आदि pos=n,g=m,c=7,n=s
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
यथाविधि यथाविधि pos=i
वरुणम् वरुण pos=n,g=m,c=2,n=s
देवताः देवता pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
समेत्य समे pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan