Original

अपां पतिः कथं ह्यस्मिन्नभिषिक्तः सुरासुरैः ।तन्मे ब्रूहि महाप्राज्ञ कुशलो ह्यसि सत्तम ॥ ४ ॥

Segmented

अपाम् पतिः कथम् हि अस्मिन् अभिषिक्तः सुर-असुरैः तत् मे ब्रूहि महा-प्राज्ञैः कुशलो हि असि सत्तम

Analysis

Word Lemma Parse
अपाम् अप् pos=n,g=n,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
हि हि pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
अभिषिक्तः अभिषिच् pos=va,g=m,c=1,n=s,f=part
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
कुशलो कुशल pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
सत्तम सत्तम pos=a,g=m,c=8,n=s