Original

अभिषेकं कुमारस्य दैत्यानां च वधं तथा ।श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे ॥ ३ ॥

Segmented

अभिषेकम् कुमारस्य दैत्यानाम् च वधम् तथा श्रुत्वा मे परमा प्रीतिः भूयः कौतूहलम् हि मे

Analysis

Word Lemma Parse
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
कुमारस्य कुमार pos=n,g=m,c=6,n=s
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
pos=i
वधम् वध pos=n,g=m,c=2,n=s
तथा तथा pos=i
श्रुत्वा श्रु pos=vi
मे मद् pos=n,g=,c=6,n=s
परमा परम pos=a,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
भूयः भूयस् pos=i
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s