Original

तत्राप्लुत्य बलो राजन्दत्त्वा दायांश्च पुष्कलान् ।जगाम त्वरितो रामस्तीर्थं श्वेतानुलेपनः ॥ २८ ॥

Segmented

तत्र आप्लुत्य बलो राजन् दत्त्वा दायान् च पुष्कलान् जगाम त्वरितो रामः तीर्थम् श्वेतानुलेपनः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आप्लुत्य आप्लु pos=vi
बलो बल pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दत्त्वा दा pos=vi
दायान् दाय pos=n,g=m,c=2,n=p
pos=i
पुष्कलान् पुष्कल pos=a,g=m,c=2,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
श्वेतानुलेपनः श्वेतानुलेपन pos=n,g=m,c=1,n=s