Original

अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः ।वाहनं चास्य तद्दत्तं हंसयुक्तं मनोरमम् ।विमानं पुष्पकं दिव्यं नैरृतैश्वर्यमेव च ॥ २७ ॥

Segmented

अभिषिक्तः च तत्र एव समागम्य मरुत्-गणैः वाहनम् च अस्य तद् दत्तम् हंस-युक्तम् मनोरमम् विमानम् पुष्पकम् दिव्यम् नैरृत-ऐश्वर्यम् एव च

Analysis

Word Lemma Parse
अभिषिक्तः अभिषिच् pos=va,g=m,c=1,n=s,f=part
pos=i
तत्र तत्र pos=i
एव एव pos=i
समागम्य समागम् pos=vi
मरुत् मरुत् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
वाहनम् वाहन pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
हंस हंस pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
मनोरमम् मनोरम pos=a,g=n,c=1,n=s
विमानम् विमान pos=n,g=n,c=1,n=s
पुष्पकम् पुष्पक pos=n,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
नैरृत नैरृत pos=n,comp=y
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i