Original

सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम् ।यत्र लेभे महाबाहो धनाधिपतिरञ्जसा ॥ २६ ॥

Segmented

सुर-त्वम् लोकपाल-त्वम् पुत्रम् च नलकूबरम् यत्र लेभे महा-बाहो धनाधिपतिः अञ्जसा

Analysis

Word Lemma Parse
सुर सुर pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
लोकपाल लोकपाल pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
नलकूबरम् नलकूबर pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
लेभे लभ् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
धनाधिपतिः धनाधिपति pos=n,g=m,c=1,n=s
अञ्जसा अञ्जसा pos=i