Original

यत्र राज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः ।धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा ॥ २५ ॥

Segmented

यत्र राज्ञा कुबेरेण वरा लब्धाः च पुष्कलाः धन-आधिपत्यम् सख्यम् च रुद्रेण अमित-तेजसा

Analysis

Word Lemma Parse
यत्र यत्र pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
कुबेरेण कुबेर pos=n,g=m,c=3,n=s
वरा वर pos=n,g=m,c=1,n=p
लब्धाः लभ् pos=va,g=m,c=1,n=p,f=part
pos=i
पुष्कलाः पुष्कल pos=a,g=m,c=1,n=p
धन धन pos=n,comp=y
आधिपत्यम् आधिपत्य pos=n,g=n,c=1,n=s
सख्यम् सख्य pos=n,g=n,c=1,n=s
pos=i
रुद्रेण रुद्र pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s