Original

तत्रस्थमेव तं राजन्धनानि निधयस्तथा ।उपतस्थुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली ततः ।गत्वा स्नात्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ ॥ २३ ॥

Segmented

तत्रस्थम् एव तम् राजन् धनानि निधयः तथा उपतस्थुः नर-श्रेष्ठ तत् तीर्थम् लाङ्गली ततः गत्वा स्नात्वा च विधिवद् ब्राह्मणेभ्यो धनम् ददौ

Analysis

Word Lemma Parse
तत्रस्थम् तत्रस्थ pos=a,g=m,c=2,n=s
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धनानि धन pos=n,g=n,c=1,n=p
निधयः निधि pos=n,g=m,c=1,n=p
तथा तथा pos=i
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
लाङ्गली लाङ्गलिन् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
गत्वा गम् pos=vi
स्नात्वा स्ना pos=vi
pos=i
विधिवद् विधिवत् pos=i
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
धनम् धन pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit