Original

तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च ।कौबेरं प्रययौ तीर्थं तत्र तप्त्वा महत्तपः ।धनाधिपत्यं संप्राप्तो राजन्नैलबिलः प्रभुः ॥ २२ ॥

Segmented

तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च कौबेरम् प्रययौ तीर्थम् तत्र तप्त्वा महत् तपः धन-आधिपत्यम् सम्प्राप्तो राजन्न् ऐलबिलः प्रभुः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
pos=i
दत्त्वा दा pos=vi
pos=i
वसूनि वसु pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
कौबेरम् कौबेर pos=n,g=n,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
तप्त्वा तप् pos=vi
महत् महत् pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
धन धन pos=n,comp=y
आधिपत्यम् आधिपत्य pos=n,g=n,c=2,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
ऐलबिलः ऐलबिल pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s