Original

ससर्ज भगवान्यत्र सर्वलोकपितामहः ।तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा ।ससर्ज चान्नानि तथा देवतानां यथाविधि ॥ २१ ॥

Segmented

ससर्ज भगवान् यत्र सर्व-लोक-पितामहः तत्र आप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा ससर्ज च अन्नानि तथा देवतानाम् यथाविधि

Analysis

Word Lemma Parse
ससर्ज सृज् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
यत्र यत्र pos=i
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
आप्लुत्य आप्लु pos=vi
ततो ततस् pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
सह सह pos=i
देवैः देव pos=n,g=m,c=3,n=p
प्रभुः प्रभु pos=a,g=m,c=1,n=s
पुरा पुरा pos=i
ससर्ज सृज् pos=v,p=3,n=s,l=lit
pos=i
अन्नानि अन्न pos=n,g=n,c=2,n=p
तथा तथा pos=i
देवतानाम् देवता pos=n,g=f,c=6,n=p
यथाविधि यथाविधि pos=i