Original

भृगोः शापान्महीपाल यदुक्तं ब्रह्मवादिना ।तत्राप्याप्लुत्य मतिमान्ब्रह्मयोनिं जगाम ह ॥ २० ॥

Segmented

भृगोः शापात् महीपालैः यद् उक्तम् ब्रह्म-वादिना तत्र अपि आप्लुत्य मतिमान् ब्रह्मयोनिम् जगाम ह

Analysis

Word Lemma Parse
भृगोः भृगु pos=n,g=m,c=6,n=s
शापात् शाप pos=n,g=m,c=5,n=s
महीपालैः महीपाल pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिना वादिन् pos=a,g=m,c=3,n=s
तत्र तत्र pos=i
अपि अपि pos=i
आप्लुत्य आप्लु pos=vi
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
ब्रह्मयोनिम् ब्रह्मयोनि pos=n,g=f,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i