Original

यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन ।प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम ॥ २ ॥

Segmented

यत् श्रुत्वा पूतम् आत्मानम् विजानामि तपोधन प्रहृष्टानि च रोमाणि प्रसन्नम् च मनो मम

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पूतम् पू pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
विजानामि विज्ञा pos=v,p=1,n=s,l=lat
तपोधन तपोधन pos=a,g=m,c=8,n=s
प्रहृष्टानि प्रहृष् pos=va,g=n,c=2,n=p,f=part
pos=i
रोमाणि रोमन् pos=n,g=n,c=2,n=p
प्रसन्नम् प्रसद् pos=va,g=n,c=2,n=s,f=part
pos=i
मनो मनस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s