Original

देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः ।ज्वलनं तं समासाद्य प्रीताभूवन्सवासवाः ।पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत् ॥ १९ ॥

Segmented

देवाः सर्वे नर-व्याघ्र बृहस्पति-पुरोगमाः ज्वलनम् तम् समासाद्य प्रीताः अभूवन् स वासवाः पुनः यथागतम् जग्मुः सर्व-भक्षः च सो ऽभवत्

Analysis

Word Lemma Parse
देवाः देव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
बृहस्पति बृहस्पति pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
ज्वलनम् ज्वलन pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
अभूवन् भू pos=v,p=3,n=p,l=lun
pos=i
वासवाः वासव pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
यथागतम् यथागत pos=a,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भक्षः भक्ष pos=n,g=m,c=1,n=s
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan