Original

प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः ।अन्वेषन्त तदा नष्टं ज्वलनं भृशदुःखिताः ॥ १७ ॥

Segmented

प्रनष्टे तु तदा वह्नौ देवाः सर्वे स वासवाः तदा नष्टम् ज्वलनम् भृश-दुःखिताः

Analysis

Word Lemma Parse
प्रनष्टे प्रणश् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
तदा तदा pos=i
वह्नौ वह्नि pos=n,g=m,c=7,n=s
देवाः देव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
वासवाः वासव pos=n,g=m,c=1,n=p
तदा तदा pos=i
नष्टम् नश् pos=va,g=m,c=2,n=s,f=part
ज्वलनम् ज्वलन pos=n,g=m,c=2,n=s
भृश भृश pos=a,comp=y
दुःखिताः दुःखित pos=a,g=m,c=1,n=p