Original

वैशंपायन उवाच ।भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान् ।शमीगर्भमथासाद्य ननाश भगवांस्ततः ॥ १६ ॥

Segmented

वैशंपायन उवाच भृगोः शापाद् भृशम् भीतो जातवेदाः प्रतापवान् शमीगर्भम् अथ आसाद्य ननाश भगवान् ततस्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भृगोः भृगु pos=n,g=m,c=6,n=s
शापाद् शाप pos=n,g=m,c=5,n=s
भृशम् भृशम् pos=i
भीतो भी pos=va,g=m,c=1,n=s,f=part
जातवेदाः जातवेदस् pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
शमीगर्भम् शमीगर्भ pos=n,g=m,c=2,n=s
अथ अथ pos=i
आसाद्य आसादय् pos=vi
ननाश नश् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
ततस् ततस् pos=i