Original

जनमेजय उवाच ।किमर्थं भगवानग्निः प्रनष्टो लोकभावनः ।विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः ॥ १५ ॥

Segmented

जनमेजय उवाच किमर्थम् भगवान् अग्निः प्रनष्टो लोक-भावनः विज्ञातः च कथम् देवैः तत् मे आचक्ष्व तत्त्वतः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किमर्थम् किमर्थम् pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
प्रनष्टो प्रणश् pos=va,g=m,c=1,n=s,f=part
लोक लोक pos=n,comp=y
भावनः भावन pos=a,g=m,c=1,n=s
विज्ञातः विज्ञा pos=va,g=m,c=1,n=s,f=part
pos=i
कथम् कथम् pos=i
देवैः देव pos=n,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s