Original

अग्निः प्रनष्टो भगवान्कारणं च न विद्महे ।सर्वलोकक्षयो मा भूत्संपादयतु नोऽनलम् ॥ १४ ॥

Segmented

अग्निः प्रनष्टो भगवान् कारणम् च न विद्महे सर्व-लोक-क्षयः मा भूत् संपादयतु नो ऽनलम्

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
प्रनष्टो प्रणश् pos=va,g=m,c=1,n=s,f=part
भगवान् भगवत् pos=a,g=m,c=1,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
pos=i
pos=i
विद्महे विद् pos=v,p=1,n=p,l=lat
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
मा मा pos=i
भूत् भू pos=v,p=3,n=s,l=lun_unaug
संपादयतु सम्पादय् pos=v,p=3,n=s,l=lot
नो मद् pos=n,g=,c=6,n=p
ऽनलम् अनल pos=n,g=m,c=2,n=s