Original

लोकालोकविनाशे च प्रादुर्भूते तदानघ ।उपतस्थुर्महात्मानं सर्वलोकपितामहम् ॥ १३ ॥

Segmented

लोकालोक-विनाशे च प्रादुर्भूते तदा अनघ उपतस्थुः महात्मानम् सर्व-लोक-पितामहम्

Analysis

Word Lemma Parse
लोकालोक लोकालोक pos=n,comp=y
विनाशे विनाश pos=n,g=m,c=7,n=s
pos=i
प्रादुर्भूते प्रादुर्भू pos=va,g=m,c=7,n=s,f=part
तदा तदा pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहम् पितामह pos=n,g=m,c=2,n=s