Original

ततस्तत्राप्युपस्पृश्य दत्त्वा च विविधं वसु ।अग्नितीर्थं महाप्राज्ञः स जगाम प्रलम्बहा ।नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः ॥ १२ ॥

Segmented

ततस् तत्र अपि उपस्पृश्य दत्त्वा च विविधम् वसु अग्नितीर्थम् महा-प्राज्ञः स जगाम प्रलम्ब-हा नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत्र तत्र pos=i
अपि अपि pos=i
उपस्पृश्य उपस्पृश् pos=vi
दत्त्वा दा pos=vi
pos=i
विविधम् विविध pos=a,g=n,c=2,n=s
वसु वसु pos=n,g=n,c=2,n=s
अग्नितीर्थम् अग्नितीर्थ pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
प्रलम्ब प्रलम्ब pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
नष्टो नश् pos=va,g=m,c=1,n=s,f=part
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
शमीगर्भे शमीगर्भ pos=n,g=m,c=7,n=s
हुताशनः हुताशन pos=n,g=m,c=1,n=s