Original

अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः ।सरितः सागरांश्चैव नदांश्चैव सरांसि च ।पालयामास विधिना यथा देवाञ्शतक्रतुः ॥ ११ ॥

Segmented

अभिषिक्तः ततस् देवैः वरुणो ऽपि महा-यशाः सरितः सागरान् च एव नदान् च एव सरांसि च पालयामास विधिना यथा देवाञ् शतक्रतुः

Analysis

Word Lemma Parse
अभिषिक्तः अभिषिच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
देवैः देव pos=n,g=m,c=3,n=p
वरुणो वरुण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
सरितः सरित् pos=n,g=f,c=2,n=p
सागरान् सागर pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
नदान् नद pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सरांसि सरस् pos=n,g=n,c=2,n=p
pos=i
पालयामास पालय् pos=v,p=3,n=s,l=lit
विधिना विधि pos=n,g=m,c=3,n=s
यथा यथा pos=i
देवाञ् देव pos=n,g=m,c=2,n=p
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s