Original

अभिषिच्य ततो देवा वरुणं यादसां पतिम् ।जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम् ॥ १० ॥

Segmented

अभिषिच्य ततो देवा वरुणम् यादसाम् पतिम् जग्मुः स्वानि एव स्थानानि पूजयित्वा जलेश्वरम्

Analysis

Word Lemma Parse
अभिषिच्य अभिषिच् pos=vi
ततो ततस् pos=i
देवा देव pos=n,g=m,c=1,n=p
वरुणम् वरुण pos=n,g=m,c=2,n=s
यादसाम् यादस् pos=n,g=n,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
स्वानि स्व pos=a,g=n,c=2,n=p
एव एव pos=i
स्थानानि स्थान pos=n,g=n,c=2,n=p
पूजयित्वा पूजय् pos=vi
जलेश्वरम् जलेश्वर pos=n,g=m,c=2,n=s