Original

जनमेजय उवाच ।अत्यद्भुतमिदं ब्रह्मञ्श्रुतवानस्मि तत्त्वतः ।अभिषेकं कुमारस्य विस्तरेण यथाविधि ॥ १ ॥

Segmented

जनमेजय उवाच अति अद्भुतम् इदम् ब्रह्मन् श्रुतः अस्मि तत्त्वतः अभिषेकम् कुमारस्य विस्तरेण यथाविधि

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अति अति pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
कुमारस्य कुमार pos=n,g=m,c=6,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
यथाविधि यथाविधि pos=i