Original

वैशंपायन उवाच ।शृणु मातृगणान्राजन्कुमारानुचरानिमान् ।कीर्त्यमानान्मया वीर सपत्नगणसूदनान् ॥ १ ॥

Segmented

वैशंपायन उवाच शृणु मातृ-गणान् राजन् कुमार-अनुचरान् इमान् कीर्तय् मया वीर सपत्न-गण-सूदनान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
मातृ मातृ pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
कुमार कुमार pos=n,comp=y
अनुचरान् अनुचर pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
कीर्तय् कीर्तय् pos=va,g=m,c=2,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
सपत्न सपत्न pos=n,comp=y
गण गण pos=n,comp=y
सूदनान् सूदन pos=a,g=m,c=2,n=p