Original

दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः ।पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत ॥ ९९ ॥

Segmented

दीर्घ-ग्रीवाः दीर्घ-नखाः दीर्घ-पाद-शिरः-भुजाः पिङ्ग-अक्षाः नील-कण्ठाः च लम्ब-कर्णाः च भारत

Analysis

Word Lemma Parse
दीर्घ दीर्घ pos=a,comp=y
ग्रीवाः ग्रीवा pos=n,g=m,c=1,n=p
दीर्घ दीर्घ pos=a,comp=y
नखाः नख pos=n,g=m,c=1,n=p
दीर्घ दीर्घ pos=a,comp=y
पाद पाद pos=n,comp=y
शिरः शिरस् pos=n,comp=y
भुजाः भुज pos=n,g=m,c=1,n=p
पिङ्ग पिङ्ग pos=a,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
नील नील pos=a,comp=y
कण्ठाः कण्ठ pos=n,g=m,c=1,n=p
pos=i
लम्ब लम्ब pos=a,comp=y
कर्णाः कर्ण pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s