Original

कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः ।हृष्टाः परिपतन्ति स्म महापारिषदास्तथा ॥ ९८ ॥

Segmented

कुशला देश-भाषासु जल्पन्तो ऽन्योन्यम् ईश्वराः हृष्टाः परिपतन्ति स्म महा-पारिषदाः तथा

Analysis

Word Lemma Parse
कुशला कुशल pos=a,g=m,c=1,n=p
देश देश pos=n,comp=y
भाषासु भाषा pos=n,g=f,c=7,n=p
जल्पन्तो जल्प् pos=va,g=m,c=1,n=p,f=part
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
ईश्वराः ईश्वर pos=a,g=m,c=1,n=p
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
परिपतन्ति परिपत् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
महा महत् pos=a,comp=y
पारिषदाः पारिषद pos=n,g=m,c=1,n=p
तथा तथा pos=i