Original

पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः ।नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः ।नानावर्मभिराच्छन्ना नानाभाषाश्च भारत ॥ ९७ ॥

Segmented

पृथु-दंष्ट्राः महा-दंष्ट्राः स्थूल-ओष्ठाः हरि-मूर्धजाः नाना पाद-ओष्ठ-दंष्ट्राः च नाना हस्त-शिरोधरा नाना वर्मन् आच्छन्ना नाना भाषा च भारत

Analysis

Word Lemma Parse
पृथु पृथु pos=a,comp=y
दंष्ट्राः दंष्ट्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
दंष्ट्राः दंष्ट्र pos=n,g=m,c=1,n=p
स्थूल स्थूल pos=a,comp=y
ओष्ठाः ओष्ठ pos=n,g=m,c=1,n=p
हरि हरि pos=a,comp=y
मूर्धजाः मूर्धज pos=n,g=m,c=1,n=p
नाना नाना pos=i
पाद पाद pos=n,comp=y
ओष्ठ ओष्ठ pos=n,comp=y
दंष्ट्राः दंष्ट्र pos=n,g=m,c=1,n=p
pos=i
नाना नाना pos=i
हस्त हस्त pos=n,comp=y
शिरोधरा शिरोधरा pos=n,g=m,c=1,n=p
नाना नाना pos=i
वर्मन् वर्मन् pos=n,g=n,c=3,n=p
आच्छन्ना आच्छद् pos=va,g=m,c=1,n=p,f=part
नाना नाना pos=i
भाषा भाषा pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s