Original

सुविभक्तशरीराश्च दीप्तिमन्तः स्वलंकृताः ।पिङ्गाक्षाः शङ्कुकर्णाश्च वक्रनासाश्च भारत ॥ ९६ ॥

Segmented

सु विभक्त-शरीराः च दीप्तिमन्तः सु अलंकृताः पिङ्ग-अक्षाः शङ्कु-कर्णाः च वक्र-नासा च भारत

Analysis

Word Lemma Parse
सु सु pos=i
विभक्त विभज् pos=va,comp=y,f=part
शरीराः शरीर pos=n,g=m,c=1,n=p
pos=i
दीप्तिमन्तः दीप्तिमत् pos=a,g=m,c=1,n=p
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part
पिङ्ग पिङ्ग pos=a,comp=y
अक्षाः अक्ष pos=n,g=m,c=1,n=p
शङ्कु शङ्कु pos=n,comp=y
कर्णाः कर्ण pos=n,g=m,c=1,n=p
pos=i
वक्र वक्र pos=a,comp=y
नासा नासा pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s