Original

महादंष्ट्रा ह्रस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथापरे ।वारणेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः ॥ ९५ ॥

Segmented

महा-दंष्ट्राः ह्रस्व-दंष्ट्राः चतुः-दंष्ट्राः तथा अपरे वारण-इन्द्र-निभाः च अन्ये भीमा राजन् सहस्रशः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
दंष्ट्राः दंष्ट्र pos=n,g=m,c=1,n=p
ह्रस्व ह्रस्व pos=a,comp=y
दंष्ट्राः दंष्ट्र pos=n,g=m,c=1,n=p
चतुः चतुर् pos=n,comp=y
दंष्ट्राः दंष्ट्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
वारण वारण pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
निभाः निभ pos=a,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
भीमा भीम pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सहस्रशः सहस्रशस् pos=i