Original

हस्तिनासाः कूर्मनासा वृकनासास्तथापरे ।दीर्घोष्ठा दीर्घजिह्वाश्च विकराला ह्यधोमुखाः ॥ ९४ ॥

Segmented

हस्ति-नासा कूर्म-नासा वृक-नासा तथा अपरे दीर्घ-उष्ठाः दीर्घ-जिह्वाः च विकराला हि अधोमुखाः

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
नासा नासा pos=n,g=m,c=1,n=p
कूर्म कूर्म pos=n,comp=y
नासा नासा pos=n,g=m,c=1,n=p
वृक वृक pos=n,comp=y
नासा नासा pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
दीर्घ दीर्घ pos=a,comp=y
उष्ठाः उष्ठ pos=n,g=m,c=1,n=p
दीर्घ दीर्घ pos=a,comp=y
जिह्वाः जिह्वा pos=n,g=m,c=1,n=p
pos=i
विकराला विकराल pos=a,g=m,c=1,n=p
हि हि pos=i
अधोमुखाः अधोमुख pos=a,g=m,c=1,n=p