Original

महाभुजा ह्रस्वभुजा ह्रस्वगात्राश्च वामनाः ।कुब्जाश्च दीर्घजङ्घाश्च हस्तिकर्णशिरोधराः ॥ ९३ ॥

Segmented

महा-भुजाः ह्रस्व-भुजाः ह्रस्व-गात्राः च वामनाः कुब्जाः च दीर्घ-जङ्घा च हस्ति-कर्ण-शिरोधरा

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
भुजाः भुज pos=n,g=m,c=1,n=p
ह्रस्व ह्रस्व pos=a,comp=y
भुजाः भुज pos=n,g=m,c=1,n=p
ह्रस्व ह्रस्व pos=a,comp=y
गात्राः गात्र pos=n,g=m,c=1,n=p
pos=i
वामनाः वामन pos=a,g=m,c=1,n=p
कुब्जाः कुब्ज pos=a,g=m,c=1,n=p
pos=i
दीर्घ दीर्घ pos=a,comp=y
जङ्घा जङ्घा pos=n,g=m,c=1,n=p
pos=i
हस्ति हस्तिन् pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
शिरोधरा शिरोधरा pos=n,g=m,c=1,n=p