Original

चित्रमाल्यधराः केचित्केचिद्रोमाननास्तथा ।दिव्यमाल्याम्बरधराः सततं प्रियविग्रहाः ॥ ९१ ॥

Segmented

चित्र-माल्य-धराः केचित् केचिद् रोम-आननाः तथा दिव्य-माल्य-अम्बर-धराः सततम् प्रिय-विग्रहाः

Analysis

Word Lemma Parse
चित्र चित्र pos=a,comp=y
माल्य माल्य pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
रोम रोमन् pos=n,comp=y
आननाः आनन pos=n,g=m,c=1,n=p
तथा तथा pos=i
दिव्य दिव्य pos=a,comp=y
माल्य माल्य pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
सततम् सततम् pos=i
प्रिय प्रिय pos=a,comp=y
विग्रहाः विग्रह pos=n,g=m,c=1,n=p