Original

त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे ।शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा ॥ ९० ॥

Segmented

त्रि-शिखाः द्वि-शिखाः च एव तथा सप्त-शिखाः परे शिखण्डिनो मुकुटिनो मुण्डाः च जटिलाः तथा

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
शिखाः शिखा pos=n,g=m,c=1,n=p
द्वि द्वि pos=n,comp=y
शिखाः शिखा pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
सप्त सप्तन् pos=n,comp=y
शिखाः शिखा pos=n,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
शिखण्डिनो शिखण्डिन् pos=a,g=m,c=1,n=p
मुकुटिनो मुकुटिन् pos=a,g=m,c=1,n=p
मुण्डाः मुण्ड pos=a,g=m,c=1,n=p
pos=i
जटिलाः जटिल pos=a,g=m,c=1,n=p
तथा तथा pos=i