Original

पितामहः पुलस्त्यश्च पुलहश्च महातपाः ।अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च ॥ ९ ॥

Segmented

पितामहः पुलस्त्यः च पुलहः च महातपाः अङ्गिराः कश्यपो अत्रिः च मरीचिः भृगुः एव च

Analysis

Word Lemma Parse
पितामहः पितामह pos=n,g=m,c=1,n=s
पुलस्त्यः पुलस्त्य pos=n,g=m,c=1,n=s
pos=i
पुलहः पुलह pos=n,g=m,c=1,n=s
pos=i
महातपाः महातपस् pos=n,g=m,c=1,n=s
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
कश्यपो कश्यप pos=n,g=m,c=1,n=s
अत्रिः अत्रि pos=n,g=m,c=1,n=s
pos=i
मरीचिः मरीचि pos=n,g=m,c=1,n=s
भृगुः भृगु pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i