Original

चीरसंवृतगात्राश्च तथा फलकवाससः ।नानावेषधराश्चैव चर्मवासस एव च ॥ ८८ ॥

Segmented

चीर-संवृत-गात्राः च तथा फलक-वाससः नाना वेष-धराः च एव चर्म-वाससः एव च

Analysis

Word Lemma Parse
चीर चीर pos=n,comp=y
संवृत संवृ pos=va,comp=y,f=part
गात्राः गात्र pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
फलक फलक pos=n,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p
नाना नाना pos=i
वेष वेष pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
चर्म चर्मन् pos=n,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p
एव एव pos=i
pos=i