Original

नानावृक्षभुजाः केचित्कटिशीर्षास्तथापरे ।भुजंगभोगवदना नानागुल्मनिवासिनः ॥ ८७ ॥

Segmented

नाना वृक्ष-भुजाः केचित् कटि-शीर्षाः तथा अपरे भुजङ्ग-भोग-वदनाः नाना गुल्म-निवासिनः

Analysis

Word Lemma Parse
नाना नाना pos=i
वृक्ष वृक्ष pos=n,comp=y
भुजाः भुज pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
कटि कटि pos=n,comp=y
शीर्षाः शीर्ष pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
भुजङ्ग भुजंग pos=n,comp=y
भोग भोग pos=n,comp=y
वदनाः वदन pos=n,g=m,c=1,n=p
नाना नाना pos=i
गुल्म गुल्म pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=1,n=p