Original

स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः ।ह्रस्वग्रीवा महाकर्णा नानाव्यालविभूषिताः ॥ ८३ ॥

Segmented

स्थूल-उदराः कृश-अङ्गाः च स्थूल-अङ्गाः च कृश-उदराः ह्रस्व-ग्रीवाः महा-कर्णाः नाना व्याल-विभूषिताः

Analysis

Word Lemma Parse
स्थूल स्थूल pos=a,comp=y
उदराः उदर pos=n,g=m,c=1,n=p
कृश कृश pos=a,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
pos=i
स्थूल स्थूल pos=a,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
pos=i
कृश कृश pos=a,comp=y
उदराः उदर pos=n,g=m,c=1,n=p
ह्रस्व ह्रस्व pos=a,comp=y
ग्रीवाः ग्रीवा pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
कर्णाः कर्ण pos=n,g=m,c=1,n=p
नाना नाना pos=i
व्याल व्याल pos=n,comp=y
विभूषिताः विभूषय् pos=va,g=m,c=1,n=p,f=part