Original

व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शताननाः ।आशीविषाश्चीरधरा गोनासावरणास्तथा ॥ ८२ ॥

Segmented

व्याल-वक्त्राः शूल-मुखाः चण्ड-वक्त्राः शत-आननाः आशीविषाः चीर-धराः गोनास-आवरणाः तथा

Analysis

Word Lemma Parse
व्याल व्याल pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
शूल शूल pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
चण्ड चण्ड pos=a,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
शत शत pos=n,comp=y
आननाः आनन pos=n,g=m,c=1,n=p
आशीविषाः आशीविष pos=n,g=m,c=1,n=p
चीर चीर pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
गोनास गोनास pos=n,comp=y
आवरणाः आवरण pos=n,g=m,c=1,n=p
तथा तथा pos=i