Original

कोकिलावदनाश्चान्ये श्येनतित्तिरिकाननाः ।कृकलासमुखाश्चैव विरजोम्बरधारिणः ॥ ८१ ॥

Segmented

कोकिला-वदनाः च अन्ये श्येन-तित्तिरिक-आननाः कृकलास-मुखाः च एव विरजः-अम्बर-धारिणः

Analysis

Word Lemma Parse
कोकिला कोकिला pos=n,comp=y
वदनाः वदन pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
श्येन श्येन pos=n,comp=y
तित्तिरिक तित्तिरिक pos=n,comp=y
आननाः आनन pos=n,g=m,c=1,n=p
कृकलास कृकलास pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
विरजः विरजस् pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
धारिणः धारिन् pos=a,g=m,c=1,n=p