Original

वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः ।भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः ।सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः ॥ ८ ॥

Segmented

वैखानसैः वालखिल्यैः वायु-आहारैः मरीचिपैः भृगुभिः च अङ्गिरोभिः च यतिभिः च महात्मभिः सर्वैः विद्याधरैः पुण्यैः योग-सिद्धैः तथा वृतः

Analysis

Word Lemma Parse
वैखानसैः वैखानस pos=n,g=m,c=3,n=p
वालखिल्यैः वालखिल्य pos=n,g=m,c=3,n=p
वायु वायु pos=n,comp=y
आहारैः आहार pos=n,g=m,c=3,n=p
मरीचिपैः मरीचिप pos=n,g=m,c=3,n=p
भृगुभिः भृगु pos=n,g=m,c=3,n=p
pos=i
अङ्गिरोभिः अङ्गिरस् pos=n,g=m,c=3,n=p
pos=i
यतिभिः यति pos=n,g=m,c=3,n=p
pos=i
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
विद्याधरैः विद्याधर pos=n,g=m,c=3,n=p
पुण्यैः पुण्य pos=a,g=m,c=3,n=p
योग योग pos=n,comp=y
सिद्धैः सिध् pos=va,g=m,c=3,n=p,f=part
तथा तथा pos=i
वृतः वृ pos=va,g=m,c=1,n=s,f=part