Original

गरुडाननाः खड्गमुखा वृककाकमुखास्तथा ।गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा ॥ ७९ ॥

Segmented

गरुड-आननाः खड्ग-मुखाः वृक-काक-मुखाः तथा गो खर-उष्ट्र-मुखाः च अन्ये वृषदंश-मुखाः तथा

Analysis

Word Lemma Parse
गरुड गरुड pos=n,comp=y
आननाः आनन pos=n,g=m,c=1,n=p
खड्ग खड्ग pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
वृक वृक pos=n,comp=y
काक काक pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
तथा तथा pos=i
गो गो pos=i
खर खर pos=n,comp=y
उष्ट्र उष्ट्र pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
वृषदंश वृषदंश pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
तथा तथा pos=i