Original

ऋक्षशार्दूलवक्त्राश्च द्वीपिसिंहाननास्तथा ।भीमा गजाननाश्चैव तथा नक्रमुखाः परे ॥ ७८ ॥

Segmented

ऋक्ष-शार्दूल-वक्त्राः च द्वीपि-सिंह-आननाः तथा भीमा गज-आननाः च एव तथा नक्र-मुखाः परे

Analysis

Word Lemma Parse
ऋक्ष ऋक्ष pos=n,comp=y
शार्दूल शार्दूल pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
pos=i
द्वीपि द्वीपिन् pos=n,comp=y
सिंह सिंह pos=n,comp=y
आननाः आनन pos=n,g=m,c=1,n=p
तथा तथा pos=i
भीमा भीम pos=a,g=m,c=1,n=p
गज गज pos=n,comp=y
आननाः आनन pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
नक्र नक्र pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p