Original

आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा ।मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः ॥ ७७ ॥

Segmented

आखु-बभ्रुक-वक्त्राः च मयूर-वदनाः तथा मत्स्य-मेष-आननाः च अन्ये अज-अवि-महिष-आननाः

Analysis

Word Lemma Parse
आखु आखु pos=n,comp=y
बभ्रुक बभ्रुक pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
pos=i
मयूर मयूर pos=n,comp=y
वदनाः वदन pos=n,g=m,c=1,n=p
तथा तथा pos=i
मत्स्य मत्स्य pos=n,comp=y
मेष मेष pos=n,comp=y
आननाः आनन pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
अज अज pos=n,comp=y
अवि अवि pos=n,comp=y
महिष महिष pos=n,comp=y
आननाः आनन pos=n,g=m,c=1,n=p