Original

मार्जारशशवक्त्राश्च दीर्घवक्त्राश्च भारत ।नकुलोलूकवक्त्राश्च श्ववक्त्राश्च तथापरे ॥ ७६ ॥

Segmented

मार्जार-शश-वक्त्राः च दीर्घ-वक्त्राः च भारत नकुल-उलूक-वक्त्राः च श्व-वक्त्राः च तथा अपरे

Analysis

Word Lemma Parse
मार्जार मार्जार pos=n,comp=y
शश शश pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
pos=i
दीर्घ दीर्घ pos=a,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
नकुल नकुल pos=n,comp=y
उलूक उलूक pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
pos=i
श्व श्वन् pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p