Original

मनुष्यमेषवक्त्राश्च सृगालवदनास्तथा ।भीमा मकरवक्त्राश्च शिंशुमारमुखास्तथा ॥ ७५ ॥

Segmented

मनुष्य-मेष-वक्त्राः च सृगाल-वदनाः तथा भीमा मकर-वक्त्राः च शिंशुमार-मुखाः तथा

Analysis

Word Lemma Parse
मनुष्य मनुष्य pos=n,comp=y
मेष मेष pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
pos=i
सृगाल सृगाल pos=n,comp=y
वदनाः वदन pos=n,g=m,c=1,n=p
तथा तथा pos=i
भीमा भीम pos=a,g=m,c=1,n=p
मकर मकर pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p
pos=i
शिंशुमार शिंशुमार pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
तथा तथा pos=i